Declension table of ?saulābhya

Deva

MasculineSingularDualPlural
Nominativesaulābhyaḥ saulābhyau saulābhyāḥ
Vocativesaulābhya saulābhyau saulābhyāḥ
Accusativesaulābhyam saulābhyau saulābhyān
Instrumentalsaulābhyena saulābhyābhyām saulābhyaiḥ saulābhyebhiḥ
Dativesaulābhyāya saulābhyābhyām saulābhyebhyaḥ
Ablativesaulābhyāt saulābhyābhyām saulābhyebhyaḥ
Genitivesaulābhyasya saulābhyayoḥ saulābhyānām
Locativesaulābhye saulābhyayoḥ saulābhyeṣu

Compound saulābhya -

Adverb -saulābhyam -saulābhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria