Declension table of ?saukhyadāyin

Deva

NeuterSingularDualPlural
Nominativesaukhyadāyi saukhyadāyinī saukhyadāyīni
Vocativesaukhyadāyin saukhyadāyi saukhyadāyinī saukhyadāyīni
Accusativesaukhyadāyi saukhyadāyinī saukhyadāyīni
Instrumentalsaukhyadāyinā saukhyadāyibhyām saukhyadāyibhiḥ
Dativesaukhyadāyine saukhyadāyibhyām saukhyadāyibhyaḥ
Ablativesaukhyadāyinaḥ saukhyadāyibhyām saukhyadāyibhyaḥ
Genitivesaukhyadāyinaḥ saukhyadāyinoḥ saukhyadāyinām
Locativesaukhyadāyini saukhyadāyinoḥ saukhyadāyiṣu

Compound saukhyadāyi -

Adverb -saukhyadāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria