Declension table of saukhaśāyika

Deva

MasculineSingularDualPlural
Nominativesaukhaśāyikaḥ saukhaśāyikau saukhaśāyikāḥ
Vocativesaukhaśāyika saukhaśāyikau saukhaśāyikāḥ
Accusativesaukhaśāyikam saukhaśāyikau saukhaśāyikān
Instrumentalsaukhaśāyikena saukhaśāyikābhyām saukhaśāyikaiḥ saukhaśāyikebhiḥ
Dativesaukhaśāyikāya saukhaśāyikābhyām saukhaśāyikebhyaḥ
Ablativesaukhaśāyikāt saukhaśāyikābhyām saukhaśāyikebhyaḥ
Genitivesaukhaśāyikasya saukhaśāyikayoḥ saukhaśāyikānām
Locativesaukhaśāyike saukhaśāyikayoḥ saukhaśāyikeṣu

Compound saukhaśāyika -

Adverb -saukhaśāyikam -saukhaśāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria