Declension table of ?saukarāyaṇa

Deva

MasculineSingularDualPlural
Nominativesaukarāyaṇaḥ saukarāyaṇau saukarāyaṇāḥ
Vocativesaukarāyaṇa saukarāyaṇau saukarāyaṇāḥ
Accusativesaukarāyaṇam saukarāyaṇau saukarāyaṇān
Instrumentalsaukarāyaṇena saukarāyaṇābhyām saukarāyaṇaiḥ saukarāyaṇebhiḥ
Dativesaukarāyaṇāya saukarāyaṇābhyām saukarāyaṇebhyaḥ
Ablativesaukarāyaṇāt saukarāyaṇābhyām saukarāyaṇebhyaḥ
Genitivesaukarāyaṇasya saukarāyaṇayoḥ saukarāyaṇānām
Locativesaukarāyaṇe saukarāyaṇayoḥ saukarāyaṇeṣu

Compound saukarāyaṇa -

Adverb -saukarāyaṇam -saukarāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria