Declension table of ?saukṣmyatva

Deva

NeuterSingularDualPlural
Nominativesaukṣmyatvam saukṣmyatve saukṣmyatvāni
Vocativesaukṣmyatva saukṣmyatve saukṣmyatvāni
Accusativesaukṣmyatvam saukṣmyatve saukṣmyatvāni
Instrumentalsaukṣmyatvena saukṣmyatvābhyām saukṣmyatvaiḥ
Dativesaukṣmyatvāya saukṣmyatvābhyām saukṣmyatvebhyaḥ
Ablativesaukṣmyatvāt saukṣmyatvābhyām saukṣmyatvebhyaḥ
Genitivesaukṣmyatvasya saukṣmyatvayoḥ saukṣmyatvānām
Locativesaukṣmyatve saukṣmyatvayoḥ saukṣmyatveṣu

Compound saukṣmyatva -

Adverb -saukṣmyatvam -saukṣmyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria