Declension table of saukṣmya

Deva

NeuterSingularDualPlural
Nominativesaukṣmyam saukṣmye saukṣmyāṇi
Vocativesaukṣmya saukṣmye saukṣmyāṇi
Accusativesaukṣmyam saukṣmye saukṣmyāṇi
Instrumentalsaukṣmyeṇa saukṣmyābhyām saukṣmyaiḥ
Dativesaukṣmyāya saukṣmyābhyām saukṣmyebhyaḥ
Ablativesaukṣmyāt saukṣmyābhyām saukṣmyebhyaḥ
Genitivesaukṣmyasya saukṣmyayoḥ saukṣmyāṇām
Locativesaukṣmye saukṣmyayoḥ saukṣmyeṣu

Compound saukṣmya -

Adverb -saukṣmyam -saukṣmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria