Declension table of ?saugata

Deva

NeuterSingularDualPlural
Nominativesaugatam saugate saugatāni
Vocativesaugata saugate saugatāni
Accusativesaugatam saugate saugatāni
Instrumentalsaugatena saugatābhyām saugataiḥ
Dativesaugatāya saugatābhyām saugatebhyaḥ
Ablativesaugatāt saugatābhyām saugatebhyaḥ
Genitivesaugatasya saugatayoḥ saugatānām
Locativesaugate saugatayoḥ saugateṣu

Compound saugata -

Adverb -saugatam -saugatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria