Declension table of ?saugandhikāpariṇaya

Deva

MasculineSingularDualPlural
Nominativesaugandhikāpariṇayaḥ saugandhikāpariṇayau saugandhikāpariṇayāḥ
Vocativesaugandhikāpariṇaya saugandhikāpariṇayau saugandhikāpariṇayāḥ
Accusativesaugandhikāpariṇayam saugandhikāpariṇayau saugandhikāpariṇayān
Instrumentalsaugandhikāpariṇayena saugandhikāpariṇayābhyām saugandhikāpariṇayaiḥ saugandhikāpariṇayebhiḥ
Dativesaugandhikāpariṇayāya saugandhikāpariṇayābhyām saugandhikāpariṇayebhyaḥ
Ablativesaugandhikāpariṇayāt saugandhikāpariṇayābhyām saugandhikāpariṇayebhyaḥ
Genitivesaugandhikāpariṇayasya saugandhikāpariṇayayoḥ saugandhikāpariṇayānām
Locativesaugandhikāpariṇaye saugandhikāpariṇayayoḥ saugandhikāpariṇayeṣu

Compound saugandhikāpariṇaya -

Adverb -saugandhikāpariṇayam -saugandhikāpariṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria