Declension table of ?saudhāvatānika

Deva

NeuterSingularDualPlural
Nominativesaudhāvatānikam saudhāvatānike saudhāvatānikāni
Vocativesaudhāvatānika saudhāvatānike saudhāvatānikāni
Accusativesaudhāvatānikam saudhāvatānike saudhāvatānikāni
Instrumentalsaudhāvatānikena saudhāvatānikābhyām saudhāvatānikaiḥ
Dativesaudhāvatānikāya saudhāvatānikābhyām saudhāvatānikebhyaḥ
Ablativesaudhāvatānikāt saudhāvatānikābhyām saudhāvatānikebhyaḥ
Genitivesaudhāvatānikasya saudhāvatānikayoḥ saudhāvatānikānām
Locativesaudhāvatānike saudhāvatānikayoḥ saudhāvatānikeṣu

Compound saudhāvatānika -

Adverb -saudhāvatānikam -saudhāvatānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria