सुबन्तावली ?सौधामित्रिक

Roma

पुमान्एकद्विबहु
प्रथमासौधामित्रिकः सौधामित्रिकौ सौधामित्रिकाः
सम्बोधनम्सौधामित्रिक सौधामित्रिकौ सौधामित्रिकाः
द्वितीयासौधामित्रिकम् सौधामित्रिकौ सौधामित्रिकान्
तृतीयासौधामित्रिकेण सौधामित्रिकाभ्याम् सौधामित्रिकैः सौधामित्रिकेभिः
चतुर्थीसौधामित्रिकाय सौधामित्रिकाभ्याम् सौधामित्रिकेभ्यः
पञ्चमीसौधामित्रिकात् सौधामित्रिकाभ्याम् सौधामित्रिकेभ्यः
षष्ठीसौधामित्रिकस्य सौधामित्रिकयोः सौधामित्रिकाणाम्
सप्तमीसौधामित्रिके सौधामित्रिकयोः सौधामित्रिकेषु

समास सौधामित्रिक

अव्यय ॰सौधामित्रिकम् ॰सौधामित्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria