Declension table of ?saudhākara

Deva

NeuterSingularDualPlural
Nominativesaudhākaram saudhākare saudhākarāṇi
Vocativesaudhākara saudhākare saudhākarāṇi
Accusativesaudhākaram saudhākare saudhākarāṇi
Instrumentalsaudhākareṇa saudhākarābhyām saudhākaraiḥ
Dativesaudhākarāya saudhākarābhyām saudhākarebhyaḥ
Ablativesaudhākarāt saudhākarābhyām saudhākarebhyaḥ
Genitivesaudhākarasya saudhākarayoḥ saudhākarāṇām
Locativesaudhākare saudhākarayoḥ saudhākareṣu

Compound saudhākara -

Adverb -saudhākaram -saudhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria