Declension table of ?saubharāja

Deva

MasculineSingularDualPlural
Nominativesaubharājaḥ saubharājau saubharājāḥ
Vocativesaubharāja saubharājau saubharājāḥ
Accusativesaubharājam saubharājau saubharājān
Instrumentalsaubharājena saubharājābhyām saubharājaiḥ saubharājebhiḥ
Dativesaubharājāya saubharājābhyām saubharājebhyaḥ
Ablativesaubharājāt saubharājābhyām saubharājebhyaḥ
Genitivesaubharājasya saubharājayoḥ saubharājānām
Locativesaubharāje saubharājayoḥ saubharājeṣu

Compound saubharāja -

Adverb -saubharājam -saubharājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria