Declension table of ?saubhapati

Deva

MasculineSingularDualPlural
Nominativesaubhapatiḥ saubhapatī saubhapatayaḥ
Vocativesaubhapate saubhapatī saubhapatayaḥ
Accusativesaubhapatim saubhapatī saubhapatīn
Instrumentalsaubhapatinā saubhapatibhyām saubhapatibhiḥ
Dativesaubhapataye saubhapatibhyām saubhapatibhyaḥ
Ablativesaubhapateḥ saubhapatibhyām saubhapatibhyaḥ
Genitivesaubhapateḥ saubhapatyoḥ saubhapatīnām
Locativesaubhapatau saubhapatyoḥ saubhapatiṣu

Compound saubhapati -

Adverb -saubhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria