Declension table of ?saubhāsinika

Deva

NeuterSingularDualPlural
Nominativesaubhāsinikam saubhāsinike saubhāsinikāni
Vocativesaubhāsinika saubhāsinike saubhāsinikāni
Accusativesaubhāsinikam saubhāsinike saubhāsinikāni
Instrumentalsaubhāsinikena saubhāsinikābhyām saubhāsinikaiḥ
Dativesaubhāsinikāya saubhāsinikābhyām saubhāsinikebhyaḥ
Ablativesaubhāsinikāt saubhāsinikābhyām saubhāsinikebhyaḥ
Genitivesaubhāsinikasya saubhāsinikayoḥ saubhāsinikānām
Locativesaubhāsinike saubhāsinikayoḥ saubhāsinikeṣu

Compound saubhāsinika -

Adverb -saubhāsinikam -saubhāsinikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria