Declension table of ?saubhāsika

Deva

NeuterSingularDualPlural
Nominativesaubhāsikam saubhāsike saubhāsikāni
Vocativesaubhāsika saubhāsike saubhāsikāni
Accusativesaubhāsikam saubhāsike saubhāsikāni
Instrumentalsaubhāsikena saubhāsikābhyām saubhāsikaiḥ
Dativesaubhāsikāya saubhāsikābhyām saubhāsikebhyaḥ
Ablativesaubhāsikāt saubhāsikābhyām saubhāsikebhyaḥ
Genitivesaubhāsikasya saubhāsikayoḥ saubhāsikānām
Locativesaubhāsike saubhāsikayoḥ saubhāsikeṣu

Compound saubhāsika -

Adverb -saubhāsikam -saubhāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria