सुबन्तावली ?सौभाग्यविलोपिनी

Roma

स्त्रीएकद्विबहु
प्रथमासौभाग्यविलोपिनी सौभाग्यविलोपिन्यौ सौभाग्यविलोपिन्यः
सम्बोधनम्सौभाग्यविलोपिनि सौभाग्यविलोपिन्यौ सौभाग्यविलोपिन्यः
द्वितीयासौभाग्यविलोपिनीम् सौभाग्यविलोपिन्यौ सौभाग्यविलोपिनीः
तृतीयासौभाग्यविलोपिन्या सौभाग्यविलोपिनीभ्याम् सौभाग्यविलोपिनीभिः
चतुर्थीसौभाग्यविलोपिन्यै सौभाग्यविलोपिनीभ्याम् सौभाग्यविलोपिनीभ्यः
पञ्चमीसौभाग्यविलोपिन्याः सौभाग्यविलोपिनीभ्याम् सौभाग्यविलोपिनीभ्यः
षष्ठीसौभाग्यविलोपिन्याः सौभाग्यविलोपिन्योः सौभाग्यविलोपिनीनाम्
सप्तमीसौभाग्यविलोपिन्याम् सौभाग्यविलोपिन्योः सौभाग्यविलोपिनीषु

समास सौभाग्यविलोपिनि सौभाग्यविलोपिनी

अव्यय ॰सौभाग्यविलोपिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria