Declension table of saubhāgyavatī

Deva

FeminineSingularDualPlural
Nominativesaubhāgyavatī saubhāgyavatyau saubhāgyavatyaḥ
Vocativesaubhāgyavati saubhāgyavatyau saubhāgyavatyaḥ
Accusativesaubhāgyavatīm saubhāgyavatyau saubhāgyavatīḥ
Instrumentalsaubhāgyavatyā saubhāgyavatībhyām saubhāgyavatībhiḥ
Dativesaubhāgyavatyai saubhāgyavatībhyām saubhāgyavatībhyaḥ
Ablativesaubhāgyavatyāḥ saubhāgyavatībhyām saubhāgyavatībhyaḥ
Genitivesaubhāgyavatyāḥ saubhāgyavatyoḥ saubhāgyavatīnām
Locativesaubhāgyavatyām saubhāgyavatyoḥ saubhāgyavatīṣu

Compound saubhāgyavati - saubhāgyavatī -

Adverb -saubhāgyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria