Declension table of ?saubhāgyaratnākara

Deva

MasculineSingularDualPlural
Nominativesaubhāgyaratnākaraḥ saubhāgyaratnākarau saubhāgyaratnākarāḥ
Vocativesaubhāgyaratnākara saubhāgyaratnākarau saubhāgyaratnākarāḥ
Accusativesaubhāgyaratnākaram saubhāgyaratnākarau saubhāgyaratnākarān
Instrumentalsaubhāgyaratnākareṇa saubhāgyaratnākarābhyām saubhāgyaratnākaraiḥ saubhāgyaratnākarebhiḥ
Dativesaubhāgyaratnākarāya saubhāgyaratnākarābhyām saubhāgyaratnākarebhyaḥ
Ablativesaubhāgyaratnākarāt saubhāgyaratnākarābhyām saubhāgyaratnākarebhyaḥ
Genitivesaubhāgyaratnākarasya saubhāgyaratnākarayoḥ saubhāgyaratnākarāṇām
Locativesaubhāgyaratnākare saubhāgyaratnākarayoḥ saubhāgyaratnākareṣu

Compound saubhāgyaratnākara -

Adverb -saubhāgyaratnākaram -saubhāgyaratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria