सुबन्तावली ?सौभाग्यलहरी

Roma

स्त्रीएकद्विबहु
प्रथमासौभाग्यलहरी सौभाग्यलहर्यौ सौभाग्यलहर्यः
सम्बोधनम्सौभाग्यलहरि सौभाग्यलहर्यौ सौभाग्यलहर्यः
द्वितीयासौभाग्यलहरीम् सौभाग्यलहर्यौ सौभाग्यलहरीः
तृतीयासौभाग्यलहर्या सौभाग्यलहरीभ्याम् सौभाग्यलहरीभिः
चतुर्थीसौभाग्यलहर्यै सौभाग्यलहरीभ्याम् सौभाग्यलहरीभ्यः
पञ्चमीसौभाग्यलहर्याः सौभाग्यलहरीभ्याम् सौभाग्यलहरीभ्यः
षष्ठीसौभाग्यलहर्याः सौभाग्यलहर्योः सौभाग्यलहरीणाम्
सप्तमीसौभाग्यलहर्याम् सौभाग्यलहर्योः सौभाग्यलहरीषु

समास सौभाग्यलहरि सौभाग्यलहरी

अव्यय ॰सौभाग्यलहरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria