सुबन्तावली ?सौभाग्यकवच

Roma

नपुंसकम्एकद्विबहु
प्रथमासौभाग्यकवचम् सौभाग्यकवचे सौभाग्यकवचानि
सम्बोधनम्सौभाग्यकवच सौभाग्यकवचे सौभाग्यकवचानि
द्वितीयासौभाग्यकवचम् सौभाग्यकवचे सौभाग्यकवचानि
तृतीयासौभाग्यकवचेन सौभाग्यकवचाभ्याम् सौभाग्यकवचैः
चतुर्थीसौभाग्यकवचाय सौभाग्यकवचाभ्याम् सौभाग्यकवचेभ्यः
पञ्चमीसौभाग्यकवचात् सौभाग्यकवचाभ्याम् सौभाग्यकवचेभ्यः
षष्ठीसौभाग्यकवचस्य सौभाग्यकवचयोः सौभाग्यकवचानाम्
सप्तमीसौभाग्यकवचे सौभाग्यकवचयोः सौभाग्यकवचेषु

समास सौभाग्यकवच

अव्यय ॰सौभाग्यकवचम् ॰सौभाग्यकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria