Declension table of ?saubhāgyahṛdaya

Deva

NeuterSingularDualPlural
Nominativesaubhāgyahṛdayam saubhāgyahṛdaye saubhāgyahṛdayāni
Vocativesaubhāgyahṛdaya saubhāgyahṛdaye saubhāgyahṛdayāni
Accusativesaubhāgyahṛdayam saubhāgyahṛdaye saubhāgyahṛdayāni
Instrumentalsaubhāgyahṛdayena saubhāgyahṛdayābhyām saubhāgyahṛdayaiḥ
Dativesaubhāgyahṛdayāya saubhāgyahṛdayābhyām saubhāgyahṛdayebhyaḥ
Ablativesaubhāgyahṛdayāt saubhāgyahṛdayābhyām saubhāgyahṛdayebhyaḥ
Genitivesaubhāgyahṛdayasya saubhāgyahṛdayayoḥ saubhāgyahṛdayānām
Locativesaubhāgyahṛdaye saubhāgyahṛdayayoḥ saubhāgyahṛdayeṣu

Compound saubhāgyahṛdaya -

Adverb -saubhāgyahṛdayam -saubhāgyahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria