Declension table of ?saubhāgyaghaṇṭā

Deva

FeminineSingularDualPlural
Nominativesaubhāgyaghaṇṭā saubhāgyaghaṇṭe saubhāgyaghaṇṭāḥ
Vocativesaubhāgyaghaṇṭe saubhāgyaghaṇṭe saubhāgyaghaṇṭāḥ
Accusativesaubhāgyaghaṇṭām saubhāgyaghaṇṭe saubhāgyaghaṇṭāḥ
Instrumentalsaubhāgyaghaṇṭayā saubhāgyaghaṇṭābhyām saubhāgyaghaṇṭābhiḥ
Dativesaubhāgyaghaṇṭāyai saubhāgyaghaṇṭābhyām saubhāgyaghaṇṭābhyaḥ
Ablativesaubhāgyaghaṇṭāyāḥ saubhāgyaghaṇṭābhyām saubhāgyaghaṇṭābhyaḥ
Genitivesaubhāgyaghaṇṭāyāḥ saubhāgyaghaṇṭayoḥ saubhāgyaghaṇṭānām
Locativesaubhāgyaghaṇṭāyām saubhāgyaghaṇṭayoḥ saubhāgyaghaṇṭāsu

Adverb -saubhāgyaghaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria