सुबन्तावली ?सौभाग्याष्टकतृतीयाव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमासौभाग्याष्टकतृतीयाव्रतम् सौभाग्याष्टकतृतीयाव्रते सौभाग्याष्टकतृतीयाव्रतानि
सम्बोधनम्सौभाग्याष्टकतृतीयाव्रत सौभाग्याष्टकतृतीयाव्रते सौभाग्याष्टकतृतीयाव्रतानि
द्वितीयासौभाग्याष्टकतृतीयाव्रतम् सौभाग्याष्टकतृतीयाव्रते सौभाग्याष्टकतृतीयाव्रतानि
तृतीयासौभाग्याष्टकतृतीयाव्रतेन सौभाग्याष्टकतृतीयाव्रताभ्याम् सौभाग्याष्टकतृतीयाव्रतैः
चतुर्थीसौभाग्याष्टकतृतीयाव्रताय सौभाग्याष्टकतृतीयाव्रताभ्याम् सौभाग्याष्टकतृतीयाव्रतेभ्यः
पञ्चमीसौभाग्याष्टकतृतीयाव्रतात् सौभाग्याष्टकतृतीयाव्रताभ्याम् सौभाग्याष्टकतृतीयाव्रतेभ्यः
षष्ठीसौभाग्याष्टकतृतीयाव्रतस्य सौभाग्याष्टकतृतीयाव्रतयोः सौभाग्याष्टकतृतीयाव्रतानाम्
सप्तमीसौभाग्याष्टकतृतीयाव्रते सौभाग्याष्टकतृतीयाव्रतयोः सौभाग्याष्टकतृतीयाव्रतेषु

समास सौभाग्याष्टकतृतीयाव्रत

अव्यय ॰सौभाग्याष्टकतृतीयाव्रतम् ॰सौभाग्याष्टकतृतीयाव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria