Declension table of ?saubhāgyāṣṭaka

Deva

NeuterSingularDualPlural
Nominativesaubhāgyāṣṭakam saubhāgyāṣṭake saubhāgyāṣṭakāni
Vocativesaubhāgyāṣṭaka saubhāgyāṣṭake saubhāgyāṣṭakāni
Accusativesaubhāgyāṣṭakam saubhāgyāṣṭake saubhāgyāṣṭakāni
Instrumentalsaubhāgyāṣṭakena saubhāgyāṣṭakābhyām saubhāgyāṣṭakaiḥ
Dativesaubhāgyāṣṭakāya saubhāgyāṣṭakābhyām saubhāgyāṣṭakebhyaḥ
Ablativesaubhāgyāṣṭakāt saubhāgyāṣṭakābhyām saubhāgyāṣṭakebhyaḥ
Genitivesaubhāgyāṣṭakasya saubhāgyāṣṭakayoḥ saubhāgyāṣṭakānām
Locativesaubhāgyāṣṭake saubhāgyāṣṭakayoḥ saubhāgyāṣṭakeṣu

Compound saubhāgyāṣṭaka -

Adverb -saubhāgyāṣṭakam -saubhāgyāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria