Declension table of ?sauṣadha

Deva

MasculineSingularDualPlural
Nominativesauṣadhaḥ sauṣadhau sauṣadhāḥ
Vocativesauṣadha sauṣadhau sauṣadhāḥ
Accusativesauṣadham sauṣadhau sauṣadhān
Instrumentalsauṣadhena sauṣadhābhyām sauṣadhaiḥ sauṣadhebhiḥ
Dativesauṣadhāya sauṣadhābhyām sauṣadhebhyaḥ
Ablativesauṣadhāt sauṣadhābhyām sauṣadhebhyaḥ
Genitivesauṣadhasya sauṣadhayoḥ sauṣadhānām
Locativesauṣadhe sauṣadhayoḥ sauṣadheṣu

Compound sauṣadha -

Adverb -sauṣadham -sauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria