Declension table of sauṣṭhava

Deva

NeuterSingularDualPlural
Nominativesauṣṭhavam sauṣṭhave sauṣṭhavāni
Vocativesauṣṭhava sauṣṭhave sauṣṭhavāni
Accusativesauṣṭhavam sauṣṭhave sauṣṭhavāni
Instrumentalsauṣṭhavena sauṣṭhavābhyām sauṣṭhavaiḥ
Dativesauṣṭhavāya sauṣṭhavābhyām sauṣṭhavebhyaḥ
Ablativesauṣṭhavāt sauṣṭhavābhyām sauṣṭhavebhyaḥ
Genitivesauṣṭhavasya sauṣṭhavayoḥ sauṣṭhavānām
Locativesauṣṭhave sauṣṭhavayoḥ sauṣṭhaveṣu

Compound sauṣṭhava -

Adverb -sauṣṭhavam -sauṣṭhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria