Declension table of ?satyitā

Deva

FeminineSingularDualPlural
Nominativesatyitā satyite satyitāḥ
Vocativesatyite satyite satyitāḥ
Accusativesatyitām satyite satyitāḥ
Instrumentalsatyitayā satyitābhyām satyitābhiḥ
Dativesatyitāyai satyitābhyām satyitābhyaḥ
Ablativesatyitāyāḥ satyitābhyām satyitābhyaḥ
Genitivesatyitāyāḥ satyitayoḥ satyitānām
Locativesatyitāyām satyitayoḥ satyitāsu

Adverb -satyitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria