Declension table of satyaśīla

Deva

NeuterSingularDualPlural
Nominativesatyaśīlam satyaśīle satyaśīlāni
Vocativesatyaśīla satyaśīle satyaśīlāni
Accusativesatyaśīlam satyaśīle satyaśīlāni
Instrumentalsatyaśīlena satyaśīlābhyām satyaśīlaiḥ
Dativesatyaśīlāya satyaśīlābhyām satyaśīlebhyaḥ
Ablativesatyaśīlāt satyaśīlābhyām satyaśīlebhyaḥ
Genitivesatyaśīlasya satyaśīlayoḥ satyaśīlānām
Locativesatyaśīle satyaśīlayoḥ satyaśīleṣu

Compound satyaśīla -

Adverb -satyaśīlam -satyaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria