सुबन्तावली ?सत्यव्रतपरायण

Roma

नपुंसकम्एकद्विबहु
प्रथमासत्यव्रतपरायणम् सत्यव्रतपरायणे सत्यव्रतपरायणानि
सम्बोधनम्सत्यव्रतपरायण सत्यव्रतपरायणे सत्यव्रतपरायणानि
द्वितीयासत्यव्रतपरायणम् सत्यव्रतपरायणे सत्यव्रतपरायणानि
तृतीयासत्यव्रतपरायणेन सत्यव्रतपरायणाभ्याम् सत्यव्रतपरायणैः
चतुर्थीसत्यव्रतपरायणाय सत्यव्रतपरायणाभ्याम् सत्यव्रतपरायणेभ्यः
पञ्चमीसत्यव्रतपरायणात् सत्यव्रतपरायणाभ्याम् सत्यव्रतपरायणेभ्यः
षष्ठीसत्यव्रतपरायणस्य सत्यव्रतपरायणयोः सत्यव्रतपरायणानाम्
सप्तमीसत्यव्रतपरायणे सत्यव्रतपरायणयोः सत्यव्रतपरायणेषु

समास सत्यव्रतपरायण

अव्यय ॰सत्यव्रतपरायणम् ॰सत्यव्रतपरायणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria