Declension table of satyavrata

Deva

MasculineSingularDualPlural
Nominativesatyavrataḥ satyavratau satyavratāḥ
Vocativesatyavrata satyavratau satyavratāḥ
Accusativesatyavratam satyavratau satyavratān
Instrumentalsatyavratena satyavratābhyām satyavrataiḥ satyavratebhiḥ
Dativesatyavratāya satyavratābhyām satyavratebhyaḥ
Ablativesatyavratāt satyavratābhyām satyavratebhyaḥ
Genitivesatyavratasya satyavratayoḥ satyavratānām
Locativesatyavrate satyavratayoḥ satyavrateṣu

Compound satyavrata -

Adverb -satyavratam -satyavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria