Declension table of satyavat

Deva

NeuterSingularDualPlural
Nominativesatyavat satyavantī satyavatī satyavanti
Vocativesatyavat satyavantī satyavatī satyavanti
Accusativesatyavat satyavantī satyavatī satyavanti
Instrumentalsatyavatā satyavadbhyām satyavadbhiḥ
Dativesatyavate satyavadbhyām satyavadbhyaḥ
Ablativesatyavataḥ satyavadbhyām satyavadbhyaḥ
Genitivesatyavataḥ satyavatoḥ satyavatām
Locativesatyavati satyavatoḥ satyavatsu

Adverb -satyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria