Declension table of satyavaha

Deva

MasculineSingularDualPlural
Nominativesatyavahaḥ satyavahau satyavahāḥ
Vocativesatyavaha satyavahau satyavahāḥ
Accusativesatyavaham satyavahau satyavahān
Instrumentalsatyavahena satyavahābhyām satyavahaiḥ satyavahebhiḥ
Dativesatyavahāya satyavahābhyām satyavahebhyaḥ
Ablativesatyavahāt satyavahābhyām satyavahebhyaḥ
Genitivesatyavahasya satyavahayoḥ satyavahānām
Locativesatyavahe satyavahayoḥ satyavaheṣu

Compound satyavaha -

Adverb -satyavaham -satyavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria