सुबन्तावली ?सत्यवचना

Roma

स्त्रीएकद्विबहु
प्रथमासत्यवचना सत्यवचने सत्यवचनाः
सम्बोधनम्सत्यवचने सत्यवचने सत्यवचनाः
द्वितीयासत्यवचनाम् सत्यवचने सत्यवचनाः
तृतीयासत्यवचनया सत्यवचनाभ्याम् सत्यवचनाभिः
चतुर्थीसत्यवचनायै सत्यवचनाभ्याम् सत्यवचनाभ्यः
पञ्चमीसत्यवचनायाः सत्यवचनाभ्याम् सत्यवचनाभ्यः
षष्ठीसत्यवचनायाः सत्यवचनयोः सत्यवचनानाम्
सप्तमीसत्यवचनायाम् सत्यवचनयोः सत्यवचनासु

अव्यय ॰सत्यवचनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria