Declension table of satyavāha

Deva

MasculineSingularDualPlural
Nominativesatyavāhaḥ satyavāhau satyavāhāḥ
Vocativesatyavāha satyavāhau satyavāhāḥ
Accusativesatyavāham satyavāhau satyavāhān
Instrumentalsatyavāhena satyavāhābhyām satyavāhaiḥ satyavāhebhiḥ
Dativesatyavāhāya satyavāhābhyām satyavāhebhyaḥ
Ablativesatyavāhāt satyavāhābhyām satyavāhebhyaḥ
Genitivesatyavāhasya satyavāhayoḥ satyavāhānām
Locativesatyavāhe satyavāhayoḥ satyavāheṣu

Compound satyavāha -

Adverb -satyavāham -satyavāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria