Declension table of satyavādin

Deva

NeuterSingularDualPlural
Nominativesatyavādi satyavādinī satyavādīni
Vocativesatyavādin satyavādi satyavādinī satyavādīni
Accusativesatyavādi satyavādinī satyavādīni
Instrumentalsatyavādinā satyavādibhyām satyavādibhiḥ
Dativesatyavādine satyavādibhyām satyavādibhyaḥ
Ablativesatyavādinaḥ satyavādibhyām satyavādibhyaḥ
Genitivesatyavādinaḥ satyavādinoḥ satyavādinām
Locativesatyavādini satyavādinoḥ satyavādiṣu

Compound satyavādi -

Adverb -satyavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria