Declension table of satyatva

Deva

NeuterSingularDualPlural
Nominativesatyatvam satyatve satyatvāni
Vocativesatyatva satyatve satyatvāni
Accusativesatyatvam satyatve satyatvāni
Instrumentalsatyatvena satyatvābhyām satyatvaiḥ
Dativesatyatvāya satyatvābhyām satyatvebhyaḥ
Ablativesatyatvāt satyatvābhyām satyatvebhyaḥ
Genitivesatyatvasya satyatvayoḥ satyatvānām
Locativesatyatve satyatvayoḥ satyatveṣu

Compound satyatva -

Adverb -satyatvam -satyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria