Declension table of satyatā

Deva

FeminineSingularDualPlural
Nominativesatyatā satyate satyatāḥ
Vocativesatyate satyate satyatāḥ
Accusativesatyatām satyate satyatāḥ
Instrumentalsatyatayā satyatābhyām satyatābhiḥ
Dativesatyatāyai satyatābhyām satyatābhyaḥ
Ablativesatyatāyāḥ satyatābhyām satyatābhyaḥ
Genitivesatyatāyāḥ satyatayoḥ satyatānām
Locativesatyatāyām satyatayoḥ satyatāsu

Adverb -satyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria