सुबन्तावली ?सत्यसङ्काश

Roma

नपुंसकम्एकद्विबहु
प्रथमासत्यसङ्काशम् सत्यसङ्काशे सत्यसङ्काशानि
सम्बोधनम्सत्यसङ्काश सत्यसङ्काशे सत्यसङ्काशानि
द्वितीयासत्यसङ्काशम् सत्यसङ्काशे सत्यसङ्काशानि
तृतीयासत्यसङ्काशेन सत्यसङ्काशाभ्याम् सत्यसङ्काशैः
चतुर्थीसत्यसङ्काशाय सत्यसङ्काशाभ्याम् सत्यसङ्काशेभ्यः
पञ्चमीसत्यसङ्काशात् सत्यसङ्काशाभ्याम् सत्यसङ्काशेभ्यः
षष्ठीसत्यसङ्काशस्य सत्यसङ्काशयोः सत्यसङ्काशानाम्
सप्तमीसत्यसङ्काशे सत्यसङ्काशयोः सत्यसङ्काशेषु

समास सत्यसङ्काश

अव्यय ॰सत्यसङ्काशम् ॰सत्यसङ्काशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria