Declension table of ?satyapratiśravā

Deva

FeminineSingularDualPlural
Nominativesatyapratiśravā satyapratiśrave satyapratiśravāḥ
Vocativesatyapratiśrave satyapratiśrave satyapratiśravāḥ
Accusativesatyapratiśravām satyapratiśrave satyapratiśravāḥ
Instrumentalsatyapratiśravayā satyapratiśravābhyām satyapratiśravābhiḥ
Dativesatyapratiśravāyai satyapratiśravābhyām satyapratiśravābhyaḥ
Ablativesatyapratiśravāyāḥ satyapratiśravābhyām satyapratiśravābhyaḥ
Genitivesatyapratiśravāyāḥ satyapratiśravayoḥ satyapratiśravāṇām
Locativesatyapratiśravāyām satyapratiśravayoḥ satyapratiśravāsu

Adverb -satyapratiśravam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria