Declension table of satyapratiśrava

Deva

MasculineSingularDualPlural
Nominativesatyapratiśravaḥ satyapratiśravau satyapratiśravāḥ
Vocativesatyapratiśrava satyapratiśravau satyapratiśravāḥ
Accusativesatyapratiśravam satyapratiśravau satyapratiśravān
Instrumentalsatyapratiśraveṇa satyapratiśravābhyām satyapratiśravaiḥ satyapratiśravebhiḥ
Dativesatyapratiśravāya satyapratiśravābhyām satyapratiśravebhyaḥ
Ablativesatyapratiśravāt satyapratiśravābhyām satyapratiśravebhyaḥ
Genitivesatyapratiśravasya satyapratiśravayoḥ satyapratiśravāṇām
Locativesatyapratiśrave satyapratiśravayoḥ satyapratiśraveṣu

Compound satyapratiśrava -

Adverb -satyapratiśravam -satyapratiśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria