सुबन्तावली ?सत्यप्रतिज्ञ

Roma

पुमान्एकद्विबहु
प्रथमासत्यप्रतिज्ञः सत्यप्रतिज्ञौ सत्यप्रतिज्ञाः
सम्बोधनम्सत्यप्रतिज्ञ सत्यप्रतिज्ञौ सत्यप्रतिज्ञाः
द्वितीयासत्यप्रतिज्ञम् सत्यप्रतिज्ञौ सत्यप्रतिज्ञान्
तृतीयासत्यप्रतिज्ञेन सत्यप्रतिज्ञाभ्याम् सत्यप्रतिज्ञैः सत्यप्रतिज्ञेभिः
चतुर्थीसत्यप्रतिज्ञाय सत्यप्रतिज्ञाभ्याम् सत्यप्रतिज्ञेभ्यः
पञ्चमीसत्यप्रतिज्ञात् सत्यप्रतिज्ञाभ्याम् सत्यप्रतिज्ञेभ्यः
षष्ठीसत्यप्रतिज्ञस्य सत्यप्रतिज्ञयोः सत्यप्रतिज्ञानाम्
सप्तमीसत्यप्रतिज्ञे सत्यप्रतिज्ञयोः सत्यप्रतिज्ञेषु

समास सत्यप्रतिज्ञ

अव्यय ॰सत्यप्रतिज्ञम् ॰सत्यप्रतिज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria