सुबन्तावली ?सत्यनिधितीर्थ

Roma

पुमान्एकद्विबहु
प्रथमासत्यनिधितीर्थः सत्यनिधितीर्थौ सत्यनिधितीर्थाः
सम्बोधनम्सत्यनिधितीर्थ सत्यनिधितीर्थौ सत्यनिधितीर्थाः
द्वितीयासत्यनिधितीर्थम् सत्यनिधितीर्थौ सत्यनिधितीर्थान्
तृतीयासत्यनिधितीर्थेन सत्यनिधितीर्थाभ्याम् सत्यनिधितीर्थैः सत्यनिधितीर्थेभिः
चतुर्थीसत्यनिधितीर्थाय सत्यनिधितीर्थाभ्याम् सत्यनिधितीर्थेभ्यः
पञ्चमीसत्यनिधितीर्थात् सत्यनिधितीर्थाभ्याम् सत्यनिधितीर्थेभ्यः
षष्ठीसत्यनिधितीर्थस्य सत्यनिधितीर्थयोः सत्यनिधितीर्थानाम्
सप्तमीसत्यनिधितीर्थे सत्यनिधितीर्थयोः सत्यनिधितीर्थेषु

समास सत्यनिधितीर्थ

अव्यय ॰सत्यनिधितीर्थम् ॰सत्यनिधितीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria