Declension table of satyanārāyaṇavrata

Deva

NeuterSingularDualPlural
Nominativesatyanārāyaṇavratam satyanārāyaṇavrate satyanārāyaṇavratāni
Vocativesatyanārāyaṇavrata satyanārāyaṇavrate satyanārāyaṇavratāni
Accusativesatyanārāyaṇavratam satyanārāyaṇavrate satyanārāyaṇavratāni
Instrumentalsatyanārāyaṇavratena satyanārāyaṇavratābhyām satyanārāyaṇavrataiḥ
Dativesatyanārāyaṇavratāya satyanārāyaṇavratābhyām satyanārāyaṇavratebhyaḥ
Ablativesatyanārāyaṇavratāt satyanārāyaṇavratābhyām satyanārāyaṇavratebhyaḥ
Genitivesatyanārāyaṇavratasya satyanārāyaṇavratayoḥ satyanārāyaṇavratānām
Locativesatyanārāyaṇavrate satyanārāyaṇavratayoḥ satyanārāyaṇavrateṣu

Compound satyanārāyaṇavrata -

Adverb -satyanārāyaṇavratam -satyanārāyaṇavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria