Declension table of satyanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativesatyanārāyaṇaḥ satyanārāyaṇau satyanārāyaṇāḥ
Vocativesatyanārāyaṇa satyanārāyaṇau satyanārāyaṇāḥ
Accusativesatyanārāyaṇam satyanārāyaṇau satyanārāyaṇān
Instrumentalsatyanārāyaṇena satyanārāyaṇābhyām satyanārāyaṇaiḥ satyanārāyaṇebhiḥ
Dativesatyanārāyaṇāya satyanārāyaṇābhyām satyanārāyaṇebhyaḥ
Ablativesatyanārāyaṇāt satyanārāyaṇābhyām satyanārāyaṇebhyaḥ
Genitivesatyanārāyaṇasya satyanārāyaṇayoḥ satyanārāyaṇānām
Locativesatyanārāyaṇe satyanārāyaṇayoḥ satyanārāyaṇeṣu

Compound satyanārāyaṇa -

Adverb -satyanārāyaṇam -satyanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria