Declension table of satyakāma

Deva

MasculineSingularDualPlural
Nominativesatyakāmaḥ satyakāmau satyakāmāḥ
Vocativesatyakāma satyakāmau satyakāmāḥ
Accusativesatyakāmam satyakāmau satyakāmān
Instrumentalsatyakāmena satyakāmābhyām satyakāmaiḥ satyakāmebhiḥ
Dativesatyakāmāya satyakāmābhyām satyakāmebhyaḥ
Ablativesatyakāmāt satyakāmābhyām satyakāmebhyaḥ
Genitivesatyakāmasya satyakāmayoḥ satyakāmānām
Locativesatyakāme satyakāmayoḥ satyakāmeṣu

Compound satyakāma -

Adverb -satyakāmam -satyakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria