Declension table of satyaka

Deva

NeuterSingularDualPlural
Nominativesatyakam satyake satyakāni
Vocativesatyaka satyake satyakāni
Accusativesatyakam satyake satyakāni
Instrumentalsatyakena satyakābhyām satyakaiḥ
Dativesatyakāya satyakābhyām satyakebhyaḥ
Ablativesatyakāt satyakābhyām satyakebhyaḥ
Genitivesatyakasya satyakayoḥ satyakānām
Locativesatyake satyakayoḥ satyakeṣu

Compound satyaka -

Adverb -satyakam -satyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria