सुबन्तावली ?सत्यज्ञानानन्दतीर्थ

Roma

पुमान्एकद्विबहु
प्रथमासत्यज्ञानानन्दतीर्थः सत्यज्ञानानन्दतीर्थौ सत्यज्ञानानन्दतीर्थाः
सम्बोधनम्सत्यज्ञानानन्दतीर्थ सत्यज्ञानानन्दतीर्थौ सत्यज्ञानानन्दतीर्थाः
द्वितीयासत्यज्ञानानन्दतीर्थम् सत्यज्ञानानन्दतीर्थौ सत्यज्ञानानन्दतीर्थान्
तृतीयासत्यज्ञानानन्दतीर्थेन सत्यज्ञानानन्दतीर्थाभ्याम् सत्यज्ञानानन्दतीर्थैः सत्यज्ञानानन्दतीर्थेभिः
चतुर्थीसत्यज्ञानानन्दतीर्थाय सत्यज्ञानानन्दतीर्थाभ्याम् सत्यज्ञानानन्दतीर्थेभ्यः
पञ्चमीसत्यज्ञानानन्दतीर्थात् सत्यज्ञानानन्दतीर्थाभ्याम् सत्यज्ञानानन्दतीर्थेभ्यः
षष्ठीसत्यज्ञानानन्दतीर्थस्य सत्यज्ञानानन्दतीर्थयोः सत्यज्ञानानन्दतीर्थानाम्
सप्तमीसत्यज्ञानानन्दतीर्थे सत्यज्ञानानन्दतीर्थयोः सत्यज्ञानानन्दतीर्थेषु

समास सत्यज्ञानानन्दतीर्थ

अव्यय ॰सत्यज्ञानानन्दतीर्थम् ॰सत्यज्ञानानन्दतीर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria