Declension table of ?satyagrāhiṇī

Deva

FeminineSingularDualPlural
Nominativesatyagrāhiṇī satyagrāhiṇyau satyagrāhiṇyaḥ
Vocativesatyagrāhiṇi satyagrāhiṇyau satyagrāhiṇyaḥ
Accusativesatyagrāhiṇīm satyagrāhiṇyau satyagrāhiṇīḥ
Instrumentalsatyagrāhiṇyā satyagrāhiṇībhyām satyagrāhiṇībhiḥ
Dativesatyagrāhiṇyai satyagrāhiṇībhyām satyagrāhiṇībhyaḥ
Ablativesatyagrāhiṇyāḥ satyagrāhiṇībhyām satyagrāhiṇībhyaḥ
Genitivesatyagrāhiṇyāḥ satyagrāhiṇyoḥ satyagrāhiṇīnām
Locativesatyagrāhiṇyām satyagrāhiṇyoḥ satyagrāhiṇīṣu

Compound satyagrāhiṇi - satyagrāhiṇī -

Adverb -satyagrāhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria