Declension table of satyadeva

Deva

MasculineSingularDualPlural
Nominativesatyadevaḥ satyadevau satyadevāḥ
Vocativesatyadeva satyadevau satyadevāḥ
Accusativesatyadevam satyadevau satyadevān
Instrumentalsatyadevena satyadevābhyām satyadevaiḥ satyadevebhiḥ
Dativesatyadevāya satyadevābhyām satyadevebhyaḥ
Ablativesatyadevāt satyadevābhyām satyadevebhyaḥ
Genitivesatyadevasya satyadevayoḥ satyadevānām
Locativesatyadeve satyadevayoḥ satyadeveṣu

Compound satyadeva -

Adverb -satyadevam -satyadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria