Declension table of satyārthaprakāśa

Deva

MasculineSingularDualPlural
Nominativesatyārthaprakāśaḥ satyārthaprakāśau satyārthaprakāśāḥ
Vocativesatyārthaprakāśa satyārthaprakāśau satyārthaprakāśāḥ
Accusativesatyārthaprakāśam satyārthaprakāśau satyārthaprakāśān
Instrumentalsatyārthaprakāśena satyārthaprakāśābhyām satyārthaprakāśaiḥ satyārthaprakāśebhiḥ
Dativesatyārthaprakāśāya satyārthaprakāśābhyām satyārthaprakāśebhyaḥ
Ablativesatyārthaprakāśāt satyārthaprakāśābhyām satyārthaprakāśebhyaḥ
Genitivesatyārthaprakāśasya satyārthaprakāśayoḥ satyārthaprakāśānām
Locativesatyārthaprakāśe satyārthaprakāśayoḥ satyārthaprakāśeṣu

Compound satyārthaprakāśa -

Adverb -satyārthaprakāśam -satyārthaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria